Declension table of ?anuśruṇvāna

Deva

NeuterSingularDualPlural
Nominativeanuśruṇvānam anuśruṇvāne anuśruṇvānāni
Vocativeanuśruṇvāna anuśruṇvāne anuśruṇvānāni
Accusativeanuśruṇvānam anuśruṇvāne anuśruṇvānāni
Instrumentalanuśruṇvānena anuśruṇvānābhyām anuśruṇvānaiḥ
Dativeanuśruṇvānāya anuśruṇvānābhyām anuśruṇvānebhyaḥ
Ablativeanuśruṇvānāt anuśruṇvānābhyām anuśruṇvānebhyaḥ
Genitiveanuśruṇvānasya anuśruṇvānayoḥ anuśruṇvānānām
Locativeanuśruṇvāne anuśruṇvānayoḥ anuśruṇvāneṣu

Compound anuśruṇvāna -

Adverb -anuśruṇvānam -anuśruṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria