सुबन्तावली ?अनुश्रवितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुश्रवितव्यः अनुश्रवितव्यौ अनुश्रवितव्याः
सम्बोधनम्अनुश्रवितव्य अनुश्रवितव्यौ अनुश्रवितव्याः
द्वितीयाअनुश्रवितव्यम् अनुश्रवितव्यौ अनुश्रवितव्यान्
तृतीयाअनुश्रवितव्येन अनुश्रवितव्याभ्याम् अनुश्रवितव्यैः अनुश्रवितव्येभिः
चतुर्थीअनुश्रवितव्याय अनुश्रवितव्याभ्याम् अनुश्रवितव्येभ्यः
पञ्चमीअनुश्रवितव्यात् अनुश्रवितव्याभ्याम् अनुश्रवितव्येभ्यः
षष्ठीअनुश्रवितव्यस्य अनुश्रवितव्ययोः अनुश्रवितव्यानाम्
सप्तमीअनुश्रवितव्ये अनुश्रवितव्ययोः अनुश्रवितव्येषु

समास अनुश्रवितव्य

अव्यय ॰अनुश्रवितव्यम् ॰अनुश्रवितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria