Declension table of ?anuśraviṣyat

Deva

MasculineSingularDualPlural
Nominativeanuśraviṣyan anuśraviṣyantau anuśraviṣyantaḥ
Vocativeanuśraviṣyan anuśraviṣyantau anuśraviṣyantaḥ
Accusativeanuśraviṣyantam anuśraviṣyantau anuśraviṣyataḥ
Instrumentalanuśraviṣyatā anuśraviṣyadbhyām anuśraviṣyadbhiḥ
Dativeanuśraviṣyate anuśraviṣyadbhyām anuśraviṣyadbhyaḥ
Ablativeanuśraviṣyataḥ anuśraviṣyadbhyām anuśraviṣyadbhyaḥ
Genitiveanuśraviṣyataḥ anuśraviṣyatoḥ anuśraviṣyatām
Locativeanuśraviṣyati anuśraviṣyatoḥ anuśraviṣyatsu

Compound anuśraviṣyat -

Adverb -anuśraviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria