Declension table of ?anuśraviṣyantī

Deva

FeminineSingularDualPlural
Nominativeanuśraviṣyantī anuśraviṣyantyau anuśraviṣyantyaḥ
Vocativeanuśraviṣyanti anuśraviṣyantyau anuśraviṣyantyaḥ
Accusativeanuśraviṣyantīm anuśraviṣyantyau anuśraviṣyantīḥ
Instrumentalanuśraviṣyantyā anuśraviṣyantībhyām anuśraviṣyantībhiḥ
Dativeanuśraviṣyantyai anuśraviṣyantībhyām anuśraviṣyantībhyaḥ
Ablativeanuśraviṣyantyāḥ anuśraviṣyantībhyām anuśraviṣyantībhyaḥ
Genitiveanuśraviṣyantyāḥ anuśraviṣyantyoḥ anuśraviṣyantīnām
Locativeanuśraviṣyantyām anuśraviṣyantyoḥ anuśraviṣyantīṣu

Compound anuśraviṣyanti - anuśraviṣyantī -

Adverb -anuśraviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria