Declension table of ?anuśraviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuśraviṣyamāṇā anuśraviṣyamāṇe anuśraviṣyamāṇāḥ
Vocativeanuśraviṣyamāṇe anuśraviṣyamāṇe anuśraviṣyamāṇāḥ
Accusativeanuśraviṣyamāṇām anuśraviṣyamāṇe anuśraviṣyamāṇāḥ
Instrumentalanuśraviṣyamāṇayā anuśraviṣyamāṇābhyām anuśraviṣyamāṇābhiḥ
Dativeanuśraviṣyamāṇāyai anuśraviṣyamāṇābhyām anuśraviṣyamāṇābhyaḥ
Ablativeanuśraviṣyamāṇāyāḥ anuśraviṣyamāṇābhyām anuśraviṣyamāṇābhyaḥ
Genitiveanuśraviṣyamāṇāyāḥ anuśraviṣyamāṇayoḥ anuśraviṣyamāṇānām
Locativeanuśraviṣyamāṇāyām anuśraviṣyamāṇayoḥ anuśraviṣyamāṇāsu

Adverb -anuśraviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria