सुबन्तावली ?अनुश्रविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनुश्रविष्यमाणः अनुश्रविष्यमाणौ अनुश्रविष्यमाणाः
सम्बोधनम्अनुश्रविष्यमाण अनुश्रविष्यमाणौ अनुश्रविष्यमाणाः
द्वितीयाअनुश्रविष्यमाणम् अनुश्रविष्यमाणौ अनुश्रविष्यमाणान्
तृतीयाअनुश्रविष्यमाणेन अनुश्रविष्यमाणाभ्याम् अनुश्रविष्यमाणैः अनुश्रविष्यमाणेभिः
चतुर्थीअनुश्रविष्यमाणाय अनुश्रविष्यमाणाभ्याम् अनुश्रविष्यमाणेभ्यः
पञ्चमीअनुश्रविष्यमाणात् अनुश्रविष्यमाणाभ्याम् अनुश्रविष्यमाणेभ्यः
षष्ठीअनुश्रविष्यमाणस्य अनुश्रविष्यमाणयोः अनुश्रविष्यमाणानाम्
सप्तमीअनुश्रविष्यमाणे अनुश्रविष्यमाणयोः अनुश्रविष्यमाणेषु

समास अनुश्रविष्यमाण

अव्यय ॰अनुश्रविष्यमाणम् ॰अनुश्रविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria