Declension table of ?anuśraviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanuśraviṣyamāṇaḥ anuśraviṣyamāṇau anuśraviṣyamāṇāḥ
Vocativeanuśraviṣyamāṇa anuśraviṣyamāṇau anuśraviṣyamāṇāḥ
Accusativeanuśraviṣyamāṇam anuśraviṣyamāṇau anuśraviṣyamāṇān
Instrumentalanuśraviṣyamāṇena anuśraviṣyamāṇābhyām anuśraviṣyamāṇaiḥ anuśraviṣyamāṇebhiḥ
Dativeanuśraviṣyamāṇāya anuśraviṣyamāṇābhyām anuśraviṣyamāṇebhyaḥ
Ablativeanuśraviṣyamāṇāt anuśraviṣyamāṇābhyām anuśraviṣyamāṇebhyaḥ
Genitiveanuśraviṣyamāṇasya anuśraviṣyamāṇayoḥ anuśraviṣyamāṇānām
Locativeanuśraviṣyamāṇe anuśraviṣyamāṇayoḥ anuśraviṣyamāṇeṣu

Compound anuśraviṣyamāṇa -

Adverb -anuśraviṣyamāṇam -anuśraviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria