Declension table of ?anuśravaṇīyā

Deva

FeminineSingularDualPlural
Nominativeanuśravaṇīyā anuśravaṇīye anuśravaṇīyāḥ
Vocativeanuśravaṇīye anuśravaṇīye anuśravaṇīyāḥ
Accusativeanuśravaṇīyām anuśravaṇīye anuśravaṇīyāḥ
Instrumentalanuśravaṇīyayā anuśravaṇīyābhyām anuśravaṇīyābhiḥ
Dativeanuśravaṇīyāyai anuśravaṇīyābhyām anuśravaṇīyābhyaḥ
Ablativeanuśravaṇīyāyāḥ anuśravaṇīyābhyām anuśravaṇīyābhyaḥ
Genitiveanuśravaṇīyāyāḥ anuśravaṇīyayoḥ anuśravaṇīyānām
Locativeanuśravaṇīyāyām anuśravaṇīyayoḥ anuśravaṇīyāsu

Adverb -anuśravaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria