Declension table of ?anuśravaṇīya

Deva

NeuterSingularDualPlural
Nominativeanuśravaṇīyam anuśravaṇīye anuśravaṇīyāni
Vocativeanuśravaṇīya anuśravaṇīye anuśravaṇīyāni
Accusativeanuśravaṇīyam anuśravaṇīye anuśravaṇīyāni
Instrumentalanuśravaṇīyena anuśravaṇīyābhyām anuśravaṇīyaiḥ
Dativeanuśravaṇīyāya anuśravaṇīyābhyām anuśravaṇīyebhyaḥ
Ablativeanuśravaṇīyāt anuśravaṇīyābhyām anuśravaṇīyebhyaḥ
Genitiveanuśravaṇīyasya anuśravaṇīyayoḥ anuśravaṇīyānām
Locativeanuśravaṇīye anuśravaṇīyayoḥ anuśravaṇīyeṣu

Compound anuśravaṇīya -

Adverb -anuśravaṇīyam -anuśravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria