Declension table of ?anuśravaṇīya

Deva

MasculineSingularDualPlural
Nominativeanuśravaṇīyaḥ anuśravaṇīyau anuśravaṇīyāḥ
Vocativeanuśravaṇīya anuśravaṇīyau anuśravaṇīyāḥ
Accusativeanuśravaṇīyam anuśravaṇīyau anuśravaṇīyān
Instrumentalanuśravaṇīyena anuśravaṇīyābhyām anuśravaṇīyaiḥ anuśravaṇīyebhiḥ
Dativeanuśravaṇīyāya anuśravaṇīyābhyām anuśravaṇīyebhyaḥ
Ablativeanuśravaṇīyāt anuśravaṇīyābhyām anuśravaṇīyebhyaḥ
Genitiveanuśravaṇīyasya anuśravaṇīyayoḥ anuśravaṇīyānām
Locativeanuśravaṇīye anuśravaṇīyayoḥ anuśravaṇīyeṣu

Compound anuśravaṇīya -

Adverb -anuśravaṇīyam -anuśravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria