Declension table of ?anuśratthavatī

Deva

FeminineSingularDualPlural
Nominativeanuśratthavatī anuśratthavatyau anuśratthavatyaḥ
Vocativeanuśratthavati anuśratthavatyau anuśratthavatyaḥ
Accusativeanuśratthavatīm anuśratthavatyau anuśratthavatīḥ
Instrumentalanuśratthavatyā anuśratthavatībhyām anuśratthavatībhiḥ
Dativeanuśratthavatyai anuśratthavatībhyām anuśratthavatībhyaḥ
Ablativeanuśratthavatyāḥ anuśratthavatībhyām anuśratthavatībhyaḥ
Genitiveanuśratthavatyāḥ anuśratthavatyoḥ anuśratthavatīnām
Locativeanuśratthavatyām anuśratthavatyoḥ anuśratthavatīṣu

Compound anuśratthavati - anuśratthavatī -

Adverb -anuśratthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria