Declension table of ?anuśrathyamāna

Deva

NeuterSingularDualPlural
Nominativeanuśrathyamānam anuśrathyamāne anuśrathyamānāni
Vocativeanuśrathyamāna anuśrathyamāne anuśrathyamānāni
Accusativeanuśrathyamānam anuśrathyamāne anuśrathyamānāni
Instrumentalanuśrathyamānena anuśrathyamānābhyām anuśrathyamānaiḥ
Dativeanuśrathyamānāya anuśrathyamānābhyām anuśrathyamānebhyaḥ
Ablativeanuśrathyamānāt anuśrathyamānābhyām anuśrathyamānebhyaḥ
Genitiveanuśrathyamānasya anuśrathyamānayoḥ anuśrathyamānānām
Locativeanuśrathyamāne anuśrathyamānayoḥ anuśrathyamāneṣu

Compound anuśrathyamāna -

Adverb -anuśrathyamānam -anuśrathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria