Declension table of ?anuśrathitavya

Deva

NeuterSingularDualPlural
Nominativeanuśrathitavyam anuśrathitavye anuśrathitavyāni
Vocativeanuśrathitavya anuśrathitavye anuśrathitavyāni
Accusativeanuśrathitavyam anuśrathitavye anuśrathitavyāni
Instrumentalanuśrathitavyena anuśrathitavyābhyām anuśrathitavyaiḥ
Dativeanuśrathitavyāya anuśrathitavyābhyām anuśrathitavyebhyaḥ
Ablativeanuśrathitavyāt anuśrathitavyābhyām anuśrathitavyebhyaḥ
Genitiveanuśrathitavyasya anuśrathitavyayoḥ anuśrathitavyānām
Locativeanuśrathitavye anuśrathitavyayoḥ anuśrathitavyeṣu

Compound anuśrathitavya -

Adverb -anuśrathitavyam -anuśrathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria