सुबन्तावली ?अनुश्रथितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुश्रथितव्यः अनुश्रथितव्यौ अनुश्रथितव्याः
सम्बोधनम्अनुश्रथितव्य अनुश्रथितव्यौ अनुश्रथितव्याः
द्वितीयाअनुश्रथितव्यम् अनुश्रथितव्यौ अनुश्रथितव्यान्
तृतीयाअनुश्रथितव्येन अनुश्रथितव्याभ्याम् अनुश्रथितव्यैः अनुश्रथितव्येभिः
चतुर्थीअनुश्रथितव्याय अनुश्रथितव्याभ्याम् अनुश्रथितव्येभ्यः
पञ्चमीअनुश्रथितव्यात् अनुश्रथितव्याभ्याम् अनुश्रथितव्येभ्यः
षष्ठीअनुश्रथितव्यस्य अनुश्रथितव्ययोः अनुश्रथितव्यानाम्
सप्तमीअनुश्रथितव्ये अनुश्रथितव्ययोः अनुश्रथितव्येषु

समास अनुश्रथितव्य

अव्यय ॰अनुश्रथितव्यम् ॰अनुश्रथितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria