Declension table of ?anuśrathitavya

Deva

MasculineSingularDualPlural
Nominativeanuśrathitavyaḥ anuśrathitavyau anuśrathitavyāḥ
Vocativeanuśrathitavya anuśrathitavyau anuśrathitavyāḥ
Accusativeanuśrathitavyam anuśrathitavyau anuśrathitavyān
Instrumentalanuśrathitavyena anuśrathitavyābhyām anuśrathitavyaiḥ anuśrathitavyebhiḥ
Dativeanuśrathitavyāya anuśrathitavyābhyām anuśrathitavyebhyaḥ
Ablativeanuśrathitavyāt anuśrathitavyābhyām anuśrathitavyebhyaḥ
Genitiveanuśrathitavyasya anuśrathitavyayoḥ anuśrathitavyānām
Locativeanuśrathitavye anuśrathitavyayoḥ anuśrathitavyeṣu

Compound anuśrathitavya -

Adverb -anuśrathitavyam -anuśrathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria