सुबन्तावली ?अनुश्रथिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअनुश्रथिष्यन् अनुश्रथिष्यन्तौ अनुश्रथिष्यन्तः
सम्बोधनम्अनुश्रथिष्यन् अनुश्रथिष्यन्तौ अनुश्रथिष्यन्तः
द्वितीयाअनुश्रथिष्यन्तम् अनुश्रथिष्यन्तौ अनुश्रथिष्यतः
तृतीयाअनुश्रथिष्यता अनुश्रथिष्यद्भ्याम् अनुश्रथिष्यद्भिः
चतुर्थीअनुश्रथिष्यते अनुश्रथिष्यद्भ्याम् अनुश्रथिष्यद्भ्यः
पञ्चमीअनुश्रथिष्यतः अनुश्रथिष्यद्भ्याम् अनुश्रथिष्यद्भ्यः
षष्ठीअनुश्रथिष्यतः अनुश्रथिष्यतोः अनुश्रथिष्यताम्
सप्तमीअनुश्रथिष्यति अनुश्रथिष्यतोः अनुश्रथिष्यत्सु

समास अनुश्रथिष्यत्

अव्यय ॰अनुश्रथिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria