Declension table of ?anuśrathiṣyat

Deva

MasculineSingularDualPlural
Nominativeanuśrathiṣyan anuśrathiṣyantau anuśrathiṣyantaḥ
Vocativeanuśrathiṣyan anuśrathiṣyantau anuśrathiṣyantaḥ
Accusativeanuśrathiṣyantam anuśrathiṣyantau anuśrathiṣyataḥ
Instrumentalanuśrathiṣyatā anuśrathiṣyadbhyām anuśrathiṣyadbhiḥ
Dativeanuśrathiṣyate anuśrathiṣyadbhyām anuśrathiṣyadbhyaḥ
Ablativeanuśrathiṣyataḥ anuśrathiṣyadbhyām anuśrathiṣyadbhyaḥ
Genitiveanuśrathiṣyataḥ anuśrathiṣyatoḥ anuśrathiṣyatām
Locativeanuśrathiṣyati anuśrathiṣyatoḥ anuśrathiṣyatsu

Compound anuśrathiṣyat -

Adverb -anuśrathiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria