Declension table of ?anuśrathiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuśrathiṣyamāṇā anuśrathiṣyamāṇe anuśrathiṣyamāṇāḥ
Vocativeanuśrathiṣyamāṇe anuśrathiṣyamāṇe anuśrathiṣyamāṇāḥ
Accusativeanuśrathiṣyamāṇām anuśrathiṣyamāṇe anuśrathiṣyamāṇāḥ
Instrumentalanuśrathiṣyamāṇayā anuśrathiṣyamāṇābhyām anuśrathiṣyamāṇābhiḥ
Dativeanuśrathiṣyamāṇāyai anuśrathiṣyamāṇābhyām anuśrathiṣyamāṇābhyaḥ
Ablativeanuśrathiṣyamāṇāyāḥ anuśrathiṣyamāṇābhyām anuśrathiṣyamāṇābhyaḥ
Genitiveanuśrathiṣyamāṇāyāḥ anuśrathiṣyamāṇayoḥ anuśrathiṣyamāṇānām
Locativeanuśrathiṣyamāṇāyām anuśrathiṣyamāṇayoḥ anuśrathiṣyamāṇāsu

Adverb -anuśrathiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria