सुबन्तावली ?अनुश्रथिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनुश्रथिष्यमाणः अनुश्रथिष्यमाणौ अनुश्रथिष्यमाणाः
सम्बोधनम्अनुश्रथिष्यमाण अनुश्रथिष्यमाणौ अनुश्रथिष्यमाणाः
द्वितीयाअनुश्रथिष्यमाणम् अनुश्रथिष्यमाणौ अनुश्रथिष्यमाणान्
तृतीयाअनुश्रथिष्यमाणेन अनुश्रथिष्यमाणाभ्याम् अनुश्रथिष्यमाणैः अनुश्रथिष्यमाणेभिः
चतुर्थीअनुश्रथिष्यमाणाय अनुश्रथिष्यमाणाभ्याम् अनुश्रथिष्यमाणेभ्यः
पञ्चमीअनुश्रथिष्यमाणात् अनुश्रथिष्यमाणाभ्याम् अनुश्रथिष्यमाणेभ्यः
षष्ठीअनुश्रथिष्यमाणस्य अनुश्रथिष्यमाणयोः अनुश्रथिष्यमाणानाम्
सप्तमीअनुश्रथिष्यमाणे अनुश्रथिष्यमाणयोः अनुश्रथिष्यमाणेषु

समास अनुश्रथिष्यमाण

अव्यय ॰अनुश्रथिष्यमाणम् ॰अनुश्रथिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria