Declension table of ?anuśrathat

Deva

NeuterSingularDualPlural
Nominativeanuśrathat anuśrathantī anuśrathatī anuśrathanti
Vocativeanuśrathat anuśrathantī anuśrathatī anuśrathanti
Accusativeanuśrathat anuśrathantī anuśrathatī anuśrathanti
Instrumentalanuśrathatā anuśrathadbhyām anuśrathadbhiḥ
Dativeanuśrathate anuśrathadbhyām anuśrathadbhyaḥ
Ablativeanuśrathataḥ anuśrathadbhyām anuśrathadbhyaḥ
Genitiveanuśrathataḥ anuśrathatoḥ anuśrathatām
Locativeanuśrathati anuśrathatoḥ anuśrathatsu

Adverb -anuśrathatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria