Declension table of ?anuśrathat

Deva

MasculineSingularDualPlural
Nominativeanuśrathan anuśrathantau anuśrathantaḥ
Vocativeanuśrathan anuśrathantau anuśrathantaḥ
Accusativeanuśrathantam anuśrathantau anuśrathataḥ
Instrumentalanuśrathatā anuśrathadbhyām anuśrathadbhiḥ
Dativeanuśrathate anuśrathadbhyām anuśrathadbhyaḥ
Ablativeanuśrathataḥ anuśrathadbhyām anuśrathadbhyaḥ
Genitiveanuśrathataḥ anuśrathatoḥ anuśrathatām
Locativeanuśrathati anuśrathatoḥ anuśrathatsu

Compound anuśrathat -

Adverb -anuśrathantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria