Declension table of ?anuśrathantī

Deva

FeminineSingularDualPlural
Nominativeanuśrathantī anuśrathantyau anuśrathantyaḥ
Vocativeanuśrathanti anuśrathantyau anuśrathantyaḥ
Accusativeanuśrathantīm anuśrathantyau anuśrathantīḥ
Instrumentalanuśrathantyā anuśrathantībhyām anuśrathantībhiḥ
Dativeanuśrathantyai anuśrathantībhyām anuśrathantībhyaḥ
Ablativeanuśrathantyāḥ anuśrathantībhyām anuśrathantībhyaḥ
Genitiveanuśrathantyāḥ anuśrathantyoḥ anuśrathantīnām
Locativeanuśrathantyām anuśrathantyoḥ anuśrathantīṣu

Compound anuśrathanti - anuśrathantī -

Adverb -anuśrathanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria