Declension table of ?anuśrathamāna

Deva

NeuterSingularDualPlural
Nominativeanuśrathamānam anuśrathamāne anuśrathamānāni
Vocativeanuśrathamāna anuśrathamāne anuśrathamānāni
Accusativeanuśrathamānam anuśrathamāne anuśrathamānāni
Instrumentalanuśrathamānena anuśrathamānābhyām anuśrathamānaiḥ
Dativeanuśrathamānāya anuśrathamānābhyām anuśrathamānebhyaḥ
Ablativeanuśrathamānāt anuśrathamānābhyām anuśrathamānebhyaḥ
Genitiveanuśrathamānasya anuśrathamānayoḥ anuśrathamānānām
Locativeanuśrathamāne anuśrathamānayoḥ anuśrathamāneṣu

Compound anuśrathamāna -

Adverb -anuśrathamānam -anuśrathamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria