Declension table of ?anuśrathamāna

Deva

MasculineSingularDualPlural
Nominativeanuśrathamānaḥ anuśrathamānau anuśrathamānāḥ
Vocativeanuśrathamāna anuśrathamānau anuśrathamānāḥ
Accusativeanuśrathamānam anuśrathamānau anuśrathamānān
Instrumentalanuśrathamānena anuśrathamānābhyām anuśrathamānaiḥ anuśrathamānebhiḥ
Dativeanuśrathamānāya anuśrathamānābhyām anuśrathamānebhyaḥ
Ablativeanuśrathamānāt anuśrathamānābhyām anuśrathamānebhyaḥ
Genitiveanuśrathamānasya anuśrathamānayoḥ anuśrathamānānām
Locativeanuśrathamāne anuśrathamānayoḥ anuśrathamāneṣu

Compound anuśrathamāna -

Adverb -anuśrathamānam -anuśrathamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria