Declension table of ?anuśrāthya

Deva

MasculineSingularDualPlural
Nominativeanuśrāthyaḥ anuśrāthyau anuśrāthyāḥ
Vocativeanuśrāthya anuśrāthyau anuśrāthyāḥ
Accusativeanuśrāthyam anuśrāthyau anuśrāthyān
Instrumentalanuśrāthyena anuśrāthyābhyām anuśrāthyaiḥ anuśrāthyebhiḥ
Dativeanuśrāthyāya anuśrāthyābhyām anuśrāthyebhyaḥ
Ablativeanuśrāthyāt anuśrāthyābhyām anuśrāthyebhyaḥ
Genitiveanuśrāthyasya anuśrāthyayoḥ anuśrāthyānām
Locativeanuśrāthye anuśrāthyayoḥ anuśrāthyeṣu

Compound anuśrāthya -

Adverb -anuśrāthyam -anuśrāthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria