Declension table of ?anuśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeanuśiṣṭā anuśiṣṭe anuśiṣṭāḥ
Vocativeanuśiṣṭe anuśiṣṭe anuśiṣṭāḥ
Accusativeanuśiṣṭām anuśiṣṭe anuśiṣṭāḥ
Instrumentalanuśiṣṭayā anuśiṣṭābhyām anuśiṣṭābhiḥ
Dativeanuśiṣṭāyai anuśiṣṭābhyām anuśiṣṭābhyaḥ
Ablativeanuśiṣṭāyāḥ anuśiṣṭābhyām anuśiṣṭābhyaḥ
Genitiveanuśiṣṭāyāḥ anuśiṣṭayoḥ anuśiṣṭānām
Locativeanuśiṣṭāyām anuśiṣṭayoḥ anuśiṣṭāsu

Adverb -anuśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria