सुबन्तावली ?अनुशयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुशयिष्यन्ती अनुशयिष्यन्त्यौ अनुशयिष्यन्त्यः
सम्बोधनम्अनुशयिष्यन्ति अनुशयिष्यन्त्यौ अनुशयिष्यन्त्यः
द्वितीयाअनुशयिष्यन्तीम् अनुशयिष्यन्त्यौ अनुशयिष्यन्तीः
तृतीयाअनुशयिष्यन्त्या अनुशयिष्यन्तीभ्याम् अनुशयिष्यन्तीभिः
चतुर्थीअनुशयिष्यन्त्यै अनुशयिष्यन्तीभ्याम् अनुशयिष्यन्तीभ्यः
पञ्चमीअनुशयिष्यन्त्याः अनुशयिष्यन्तीभ्याम् अनुशयिष्यन्तीभ्यः
षष्ठीअनुशयिष्यन्त्याः अनुशयिष्यन्त्योः अनुशयिष्यन्तीनाम्
सप्तमीअनुशयिष्यन्त्याम् अनुशयिष्यन्त्योः अनुशयिष्यन्तीषु

समास अनुशयिष्यन्ति अनुशयिष्यन्ती

अव्यय ॰अनुशयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria