सुबन्तावली ?अनुशयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनुशयिष्यमाणः अनुशयिष्यमाणौ अनुशयिष्यमाणाः
सम्बोधनम्अनुशयिष्यमाण अनुशयिष्यमाणौ अनुशयिष्यमाणाः
द्वितीयाअनुशयिष्यमाणम् अनुशयिष्यमाणौ अनुशयिष्यमाणान्
तृतीयाअनुशयिष्यमाणेन अनुशयिष्यमाणाभ्याम् अनुशयिष्यमाणैः अनुशयिष्यमाणेभिः
चतुर्थीअनुशयिष्यमाणाय अनुशयिष्यमाणाभ्याम् अनुशयिष्यमाणेभ्यः
पञ्चमीअनुशयिष्यमाणात् अनुशयिष्यमाणाभ्याम् अनुशयिष्यमाणेभ्यः
षष्ठीअनुशयिष्यमाणस्य अनुशयिष्यमाणयोः अनुशयिष्यमाणानाम्
सप्तमीअनुशयिष्यमाणे अनुशयिष्यमाणयोः अनुशयिष्यमाणेषु

समास अनुशयिष्यमाण

अव्यय ॰अनुशयिष्यमाणम् ॰अनुशयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria