सुबन्तावली ?अनुव्यवयत्

Roma

पुमान्एकद्विबहु
प्रथमाअनुव्यवयन् अनुव्यवयन्तौ अनुव्यवयन्तः
सम्बोधनम्अनुव्यवयन् अनुव्यवयन्तौ अनुव्यवयन्तः
द्वितीयाअनुव्यवयन्तम् अनुव्यवयन्तौ अनुव्यवयतः
तृतीयाअनुव्यवयता अनुव्यवयद्भ्याम् अनुव्यवयद्भिः
चतुर्थीअनुव्यवयते अनुव्यवयद्भ्याम् अनुव्यवयद्भ्यः
पञ्चमीअनुव्यवयतः अनुव्यवयद्भ्याम् अनुव्यवयद्भ्यः
षष्ठीअनुव्यवयतः अनुव्यवयतोः अनुव्यवयताम्
सप्तमीअनुव्यवयति अनुव्यवयतोः अनुव्यवयत्सु

समास अनुव्यवयत्

अव्यय ॰अनुव्यवयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria