सुबन्तावली ?अनुव्यध्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुव्यध्यन्ती अनुव्यध्यन्त्यौ अनुव्यध्यन्त्यः
सम्बोधनम्अनुव्यध्यन्ति अनुव्यध्यन्त्यौ अनुव्यध्यन्त्यः
द्वितीयाअनुव्यध्यन्तीम् अनुव्यध्यन्त्यौ अनुव्यध्यन्तीः
तृतीयाअनुव्यध्यन्त्या अनुव्यध्यन्तीभ्याम् अनुव्यध्यन्तीभिः
चतुर्थीअनुव्यध्यन्त्यै अनुव्यध्यन्तीभ्याम् अनुव्यध्यन्तीभ्यः
पञ्चमीअनुव्यध्यन्त्याः अनुव्यध्यन्तीभ्याम् अनुव्यध्यन्तीभ्यः
षष्ठीअनुव्यध्यन्त्याः अनुव्यध्यन्त्योः अनुव्यध्यन्तीनाम्
सप्तमीअनुव्यध्यन्त्याम् अनुव्यध्यन्त्योः अनुव्यध्यन्तीषु

समास अनुव्यध्यन्ति अनुव्यध्यन्ती

अव्यय ॰अनुव्यध्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria