सुबन्तावली ?अनुव्यध्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअनुव्यध्यमानः अनुव्यध्यमानौ अनुव्यध्यमानाः
सम्बोधनम्अनुव्यध्यमान अनुव्यध्यमानौ अनुव्यध्यमानाः
द्वितीयाअनुव्यध्यमानम् अनुव्यध्यमानौ अनुव्यध्यमानान्
तृतीयाअनुव्यध्यमानेन अनुव्यध्यमानाभ्याम् अनुव्यध्यमानैः अनुव्यध्यमानेभिः
चतुर्थीअनुव्यध्यमानाय अनुव्यध्यमानाभ्याम् अनुव्यध्यमानेभ्यः
पञ्चमीअनुव्यध्यमानात् अनुव्यध्यमानाभ्याम् अनुव्यध्यमानेभ्यः
षष्ठीअनुव्यध्यमानस्य अनुव्यध्यमानयोः अनुव्यध्यमानानाम्
सप्तमीअनुव्यध्यमाने अनुव्यध्यमानयोः अनुव्यध्यमानेषु

समास अनुव्यध्यमान

अव्यय ॰अनुव्यध्यमानम् ॰अनुव्यध्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria