सुबन्तावली ?अनुव्यधितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुव्यधितव्यः अनुव्यधितव्यौ अनुव्यधितव्याः
सम्बोधनम्अनुव्यधितव्य अनुव्यधितव्यौ अनुव्यधितव्याः
द्वितीयाअनुव्यधितव्यम् अनुव्यधितव्यौ अनुव्यधितव्यान्
तृतीयाअनुव्यधितव्येन अनुव्यधितव्याभ्याम् अनुव्यधितव्यैः अनुव्यधितव्येभिः
चतुर्थीअनुव्यधितव्याय अनुव्यधितव्याभ्याम् अनुव्यधितव्येभ्यः
पञ्चमीअनुव्यधितव्यात् अनुव्यधितव्याभ्याम् अनुव्यधितव्येभ्यः
षष्ठीअनुव्यधितव्यस्य अनुव्यधितव्ययोः अनुव्यधितव्यानाम्
सप्तमीअनुव्यधितव्ये अनुव्यधितव्ययोः अनुव्यधितव्येषु

समास अनुव्यधितव्य

अव्यय ॰अनुव्यधितव्यम् ॰अनुव्यधितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria