सुबन्तावली ?अनुव्यधिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअनुव्यधिष्यन् अनुव्यधिष्यन्तौ अनुव्यधिष्यन्तः
सम्बोधनम्अनुव्यधिष्यन् अनुव्यधिष्यन्तौ अनुव्यधिष्यन्तः
द्वितीयाअनुव्यधिष्यन्तम् अनुव्यधिष्यन्तौ अनुव्यधिष्यतः
तृतीयाअनुव्यधिष्यता अनुव्यधिष्यद्भ्याम् अनुव्यधिष्यद्भिः
चतुर्थीअनुव्यधिष्यते अनुव्यधिष्यद्भ्याम् अनुव्यधिष्यद्भ्यः
पञ्चमीअनुव्यधिष्यतः अनुव्यधिष्यद्भ्याम् अनुव्यधिष्यद्भ्यः
षष्ठीअनुव्यधिष्यतः अनुव्यधिष्यतोः अनुव्यधिष्यताम्
सप्तमीअनुव्यधिष्यति अनुव्यधिष्यतोः अनुव्यधिष्यत्सु

समास अनुव्यधिष्यत्

अव्यय ॰अनुव्यधिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria