सुबन्तावली ?अनुविद्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअनुविद्यमानः अनुविद्यमानौ अनुविद्यमानाः
सम्बोधनम्अनुविद्यमान अनुविद्यमानौ अनुविद्यमानाः
द्वितीयाअनुविद्यमानम् अनुविद्यमानौ अनुविद्यमानान्
तृतीयाअनुविद्यमानेन अनुविद्यमानाभ्याम् अनुविद्यमानैः अनुविद्यमानेभिः
चतुर्थीअनुविद्यमानाय अनुविद्यमानाभ्याम् अनुविद्यमानेभ्यः
पञ्चमीअनुविद्यमानात् अनुविद्यमानाभ्याम् अनुविद्यमानेभ्यः
षष्ठीअनुविद्यमानस्य अनुविद्यमानयोः अनुविद्यमानानाम्
सप्तमीअनुविद्यमाने अनुविद्यमानयोः अनुविद्यमानेषु

समास अनुविद्यमान

अव्यय ॰अनुविद्यमानम् ॰अनुविद्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria