सुबन्तावली ?अनुवेदितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुवेदितव्यः अनुवेदितव्यौ अनुवेदितव्याः
सम्बोधनम्अनुवेदितव्य अनुवेदितव्यौ अनुवेदितव्याः
द्वितीयाअनुवेदितव्यम् अनुवेदितव्यौ अनुवेदितव्यान्
तृतीयाअनुवेदितव्येन अनुवेदितव्याभ्याम् अनुवेदितव्यैः अनुवेदितव्येभिः
चतुर्थीअनुवेदितव्याय अनुवेदितव्याभ्याम् अनुवेदितव्येभ्यः
पञ्चमीअनुवेदितव्यात् अनुवेदितव्याभ्याम् अनुवेदितव्येभ्यः
षष्ठीअनुवेदितव्यस्य अनुवेदितव्ययोः अनुवेदितव्यानाम्
सप्तमीअनुवेदितव्ये अनुवेदितव्ययोः अनुवेदितव्येषु

समास अनुवेदितव्य

अव्यय ॰अनुवेदितव्यम् ॰अनुवेदितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria