सुबन्तावली ?अनुवेदिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुवेदिष्यन्ती अनुवेदिष्यन्त्यौ अनुवेदिष्यन्त्यः
सम्बोधनम्अनुवेदिष्यन्ति अनुवेदिष्यन्त्यौ अनुवेदिष्यन्त्यः
द्वितीयाअनुवेदिष्यन्तीम् अनुवेदिष्यन्त्यौ अनुवेदिष्यन्तीः
तृतीयाअनुवेदिष्यन्त्या अनुवेदिष्यन्तीभ्याम् अनुवेदिष्यन्तीभिः
चतुर्थीअनुवेदिष्यन्त्यै अनुवेदिष्यन्तीभ्याम् अनुवेदिष्यन्तीभ्यः
पञ्चमीअनुवेदिष्यन्त्याः अनुवेदिष्यन्तीभ्याम् अनुवेदिष्यन्तीभ्यः
षष्ठीअनुवेदिष्यन्त्याः अनुवेदिष्यन्त्योः अनुवेदिष्यन्तीनाम्
सप्तमीअनुवेदिष्यन्त्याम् अनुवेदिष्यन्त्योः अनुवेदिष्यन्तीषु

समास अनुवेदिष्यन्ति अनुवेदिष्यन्ती

अव्यय ॰अनुवेदिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria