सुबन्तावली ?अनुवेष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुवेष्यन्ती अनुवेष्यन्त्यौ अनुवेष्यन्त्यः
सम्बोधनम्अनुवेष्यन्ति अनुवेष्यन्त्यौ अनुवेष्यन्त्यः
द्वितीयाअनुवेष्यन्तीम् अनुवेष्यन्त्यौ अनुवेष्यन्तीः
तृतीयाअनुवेष्यन्त्या अनुवेष्यन्तीभ्याम् अनुवेष्यन्तीभिः
चतुर्थीअनुवेष्यन्त्यै अनुवेष्यन्तीभ्याम् अनुवेष्यन्तीभ्यः
पञ्चमीअनुवेष्यन्त्याः अनुवेष्यन्तीभ्याम् अनुवेष्यन्तीभ्यः
षष्ठीअनुवेष्यन्त्याः अनुवेष्यन्त्योः अनुवेष्यन्तीनाम्
सप्तमीअनुवेष्यन्त्याम् अनुवेष्यन्त्योः अनुवेष्यन्तीषु

समास अनुवेष्यन्ति अनुवेष्यन्ती

अव्यय ॰अनुवेष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria