सुबन्तावली ?अनुवयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुवयिष्यन्ती अनुवयिष्यन्त्यौ अनुवयिष्यन्त्यः
सम्बोधनम्अनुवयिष्यन्ति अनुवयिष्यन्त्यौ अनुवयिष्यन्त्यः
द्वितीयाअनुवयिष्यन्तीम् अनुवयिष्यन्त्यौ अनुवयिष्यन्तीः
तृतीयाअनुवयिष्यन्त्या अनुवयिष्यन्तीभ्याम् अनुवयिष्यन्तीभिः
चतुर्थीअनुवयिष्यन्त्यै अनुवयिष्यन्तीभ्याम् अनुवयिष्यन्तीभ्यः
पञ्चमीअनुवयिष्यन्त्याः अनुवयिष्यन्तीभ्याम् अनुवयिष्यन्तीभ्यः
षष्ठीअनुवयिष्यन्त्याः अनुवयिष्यन्त्योः अनुवयिष्यन्तीनाम्
सप्तमीअनुवयिष्यन्त्याम् अनुवयिष्यन्त्योः अनुवयिष्यन्तीषु

समास अनुवयिष्यन्ति अनुवयिष्यन्ती

अव्यय ॰अनुवयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria