Declension table of ?anuvartitṛ

Deva

MasculineSingularDualPlural
Nominativeanuvartitā anuvartitārau anuvartitāraḥ
Vocativeanuvartitaḥ anuvartitārau anuvartitāraḥ
Accusativeanuvartitāram anuvartitārau anuvartitṝn
Instrumentalanuvartitrā anuvartitṛbhyām anuvartitṛbhiḥ
Dativeanuvartitre anuvartitṛbhyām anuvartitṛbhyaḥ
Ablativeanuvartituḥ anuvartitṛbhyām anuvartitṛbhyaḥ
Genitiveanuvartituḥ anuvartitroḥ anuvartitṝṇām
Locativeanuvartitari anuvartitroḥ anuvartitṛṣu

Compound anuvartitṛ -

Adverb -anuvartitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria