Declension table of anuvāsana

Deva

NeuterSingularDualPlural
Nominativeanuvāsanam anuvāsane anuvāsanāni
Vocativeanuvāsana anuvāsane anuvāsanāni
Accusativeanuvāsanam anuvāsane anuvāsanāni
Instrumentalanuvāsanena anuvāsanābhyām anuvāsanaiḥ
Dativeanuvāsanāya anuvāsanābhyām anuvāsanebhyaḥ
Ablativeanuvāsanāt anuvāsanābhyām anuvāsanebhyaḥ
Genitiveanuvāsanasya anuvāsanayoḥ anuvāsanānām
Locativeanuvāsane anuvāsanayoḥ anuvāsaneṣu

Compound anuvāsana -

Adverb -anuvāsanam -anuvāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria