Declension table of ?anuvṛttā

Deva

FeminineSingularDualPlural
Nominativeanuvṛttā anuvṛtte anuvṛttāḥ
Vocativeanuvṛtte anuvṛtte anuvṛttāḥ
Accusativeanuvṛttām anuvṛtte anuvṛttāḥ
Instrumentalanuvṛttayā anuvṛttābhyām anuvṛttābhiḥ
Dativeanuvṛttāyai anuvṛttābhyām anuvṛttābhyaḥ
Ablativeanuvṛttāyāḥ anuvṛttābhyām anuvṛttābhyaḥ
Genitiveanuvṛttāyāḥ anuvṛttayoḥ anuvṛttānām
Locativeanuvṛttāyām anuvṛttayoḥ anuvṛttāsu

Adverb -anuvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria