सुबन्तावली ?अनून्नीयमान

Roma

पुमान्एकद्विबहु
प्रथमाअनून्नीयमानः अनून्नीयमानौ अनून्नीयमानाः
सम्बोधनम्अनून्नीयमान अनून्नीयमानौ अनून्नीयमानाः
द्वितीयाअनून्नीयमानम् अनून्नीयमानौ अनून्नीयमानान्
तृतीयाअनून्नीयमानेन अनून्नीयमानाभ्याम् अनून्नीयमानैः अनून्नीयमानेभिः
चतुर्थीअनून्नीयमानाय अनून्नीयमानाभ्याम् अनून्नीयमानेभ्यः
पञ्चमीअनून्नीयमानात् अनून्नीयमानाभ्याम् अनून्नीयमानेभ्यः
षष्ठीअनून्नीयमानस्य अनून्नीयमानयोः अनून्नीयमानानाम्
सप्तमीअनून्नीयमाने अनून्नीयमानयोः अनून्नीयमानेषु

समास अनून्नीयमान

अव्यय ॰अनून्नीयमानम् ॰अनून्नीयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria