Declension table of ?anūṣmapara

Deva

NeuterSingularDualPlural
Nominativeanūṣmaparam anūṣmapare anūṣmaparāṇi
Vocativeanūṣmapara anūṣmapare anūṣmaparāṇi
Accusativeanūṣmaparam anūṣmapare anūṣmaparāṇi
Instrumentalanūṣmapareṇa anūṣmaparābhyām anūṣmaparaiḥ
Dativeanūṣmaparāya anūṣmaparābhyām anūṣmaparebhyaḥ
Ablativeanūṣmaparāt anūṣmaparābhyām anūṣmaparebhyaḥ
Genitiveanūṣmaparasya anūṣmaparayoḥ anūṣmaparāṇām
Locativeanūṣmapare anūṣmaparayoḥ anūṣmapareṣu

Compound anūṣmapara -

Adverb -anūṣmaparam -anūṣmaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria