सुबन्तावली ?अनुत्तरोपपातिक

Roma

पुमान्एकद्विबहु
प्रथमाअनुत्तरोपपातिकः अनुत्तरोपपातिकौ अनुत्तरोपपातिकाः
सम्बोधनम्अनुत्तरोपपातिक अनुत्तरोपपातिकौ अनुत्तरोपपातिकाः
द्वितीयाअनुत्तरोपपातिकम् अनुत्तरोपपातिकौ अनुत्तरोपपातिकान्
तृतीयाअनुत्तरोपपातिकेन अनुत्तरोपपातिकाभ्याम् अनुत्तरोपपातिकैः अनुत्तरोपपातिकेभिः
चतुर्थीअनुत्तरोपपातिकाय अनुत्तरोपपातिकाभ्याम् अनुत्तरोपपातिकेभ्यः
पञ्चमीअनुत्तरोपपातिकात् अनुत्तरोपपातिकाभ्याम् अनुत्तरोपपातिकेभ्यः
षष्ठीअनुत्तरोपपातिकस्य अनुत्तरोपपातिकयोः अनुत्तरोपपातिकानाम्
सप्तमीअनुत्तरोपपातिके अनुत्तरोपपातिकयोः अनुत्तरोपपातिकेषु

समास अनुत्तरोपपातिक

अव्यय ॰अनुत्तरोपपातिकम् ॰अनुत्तरोपपातिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria