Declension table of ?anuttā_1

Deva

FeminineSingularDualPlural
Nominativeanuttā anutte anuttāḥ
Vocativeanutte anutte anuttāḥ
Accusativeanuttām anutte anuttāḥ
Instrumentalanuttayā anuttābhyām anuttābhiḥ
Dativeanuttāyai anuttābhyām anuttābhyaḥ
Ablativeanuttāyāḥ anuttābhyām anuttābhyaḥ
Genitiveanuttāyāḥ anuttayoḥ anuttānām
Locativeanuttāyām anuttayoḥ anuttāsu

Adverb -anuttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria