सुबन्तावली ?अनुत्पादक्षान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअनुत्पादक्षान्तिः अनुत्पादक्षान्ती अनुत्पादक्षान्तयः
सम्बोधनम्अनुत्पादक्षान्ते अनुत्पादक्षान्ती अनुत्पादक्षान्तयः
द्वितीयाअनुत्पादक्षान्तिम् अनुत्पादक्षान्ती अनुत्पादक्षान्तीः
तृतीयाअनुत्पादक्षान्त्या अनुत्पादक्षान्तिभ्याम् अनुत्पादक्षान्तिभिः
चतुर्थीअनुत्पादक्षान्त्यै अनुत्पादक्षान्तये अनुत्पादक्षान्तिभ्याम् अनुत्पादक्षान्तिभ्यः
पञ्चमीअनुत्पादक्षान्त्याः अनुत्पादक्षान्तेः अनुत्पादक्षान्तिभ्याम् अनुत्पादक्षान्तिभ्यः
षष्ठीअनुत्पादक्षान्त्याः अनुत्पादक्षान्तेः अनुत्पादक्षान्त्योः अनुत्पादक्षान्तीनाम्
सप्तमीअनुत्पादक्षान्त्याम् अनुत्पादक्षान्तौ अनुत्पादक्षान्त्योः अनुत्पादक्षान्तिषु

समास अनुत्पादक्षान्ति

अव्यय ॰अनुत्पादक्षान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria