सुबन्तावली ?अनुतिष्ठमान

Roma

पुमान्एकद्विबहु
प्रथमाअनुतिष्ठमानः अनुतिष्ठमानौ अनुतिष्ठमानाः
सम्बोधनम्अनुतिष्ठमान अनुतिष्ठमानौ अनुतिष्ठमानाः
द्वितीयाअनुतिष्ठमानम् अनुतिष्ठमानौ अनुतिष्ठमानान्
तृतीयाअनुतिष्ठमानेन अनुतिष्ठमानाभ्याम् अनुतिष्ठमानैः अनुतिष्ठमानेभिः
चतुर्थीअनुतिष्ठमानाय अनुतिष्ठमानाभ्याम् अनुतिष्ठमानेभ्यः
पञ्चमीअनुतिष्ठमानात् अनुतिष्ठमानाभ्याम् अनुतिष्ठमानेभ्यः
षष्ठीअनुतिष्ठमानस्य अनुतिष्ठमानयोः अनुतिष्ठमानानाम्
सप्तमीअनुतिष्ठमाने अनुतिष्ठमानयोः अनुतिष्ठमानेषु

समास अनुतिष्ठमान

अव्यय ॰अनुतिष्ठमानम् ॰अनुतिष्ठमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria