Declension table of ?anusamīyamāna

Deva

NeuterSingularDualPlural
Nominativeanusamīyamānam anusamīyamāne anusamīyamānāni
Vocativeanusamīyamāna anusamīyamāne anusamīyamānāni
Accusativeanusamīyamānam anusamīyamāne anusamīyamānāni
Instrumentalanusamīyamānena anusamīyamānābhyām anusamīyamānaiḥ
Dativeanusamīyamānāya anusamīyamānābhyām anusamīyamānebhyaḥ
Ablativeanusamīyamānāt anusamīyamānābhyām anusamīyamānebhyaḥ
Genitiveanusamīyamānasya anusamīyamānayoḥ anusamīyamānānām
Locativeanusamīyamāne anusamīyamānayoḥ anusamīyamāneṣu

Compound anusamīyamāna -

Adverb -anusamīyamānam -anusamīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria