Declension table of ?anusamītavat

Deva

MasculineSingularDualPlural
Nominativeanusamītavān anusamītavantau anusamītavantaḥ
Vocativeanusamītavan anusamītavantau anusamītavantaḥ
Accusativeanusamītavantam anusamītavantau anusamītavataḥ
Instrumentalanusamītavatā anusamītavadbhyām anusamītavadbhiḥ
Dativeanusamītavate anusamītavadbhyām anusamītavadbhyaḥ
Ablativeanusamītavataḥ anusamītavadbhyām anusamītavadbhyaḥ
Genitiveanusamītavataḥ anusamītavatoḥ anusamītavatām
Locativeanusamītavati anusamītavatoḥ anusamītavatsu

Compound anusamītavat -

Adverb -anusamītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria