Declension table of ?anusamayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanusamayiṣyamāṇā anusamayiṣyamāṇe anusamayiṣyamāṇāḥ
Vocativeanusamayiṣyamāṇe anusamayiṣyamāṇe anusamayiṣyamāṇāḥ
Accusativeanusamayiṣyamāṇām anusamayiṣyamāṇe anusamayiṣyamāṇāḥ
Instrumentalanusamayiṣyamāṇayā anusamayiṣyamāṇābhyām anusamayiṣyamāṇābhiḥ
Dativeanusamayiṣyamāṇāyai anusamayiṣyamāṇābhyām anusamayiṣyamāṇābhyaḥ
Ablativeanusamayiṣyamāṇāyāḥ anusamayiṣyamāṇābhyām anusamayiṣyamāṇābhyaḥ
Genitiveanusamayiṣyamāṇāyāḥ anusamayiṣyamāṇayoḥ anusamayiṣyamāṇānām
Locativeanusamayiṣyamāṇāyām anusamayiṣyamāṇayoḥ anusamayiṣyamāṇāsu

Adverb -anusamayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria